Original

ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् ।त्रिरात्रोपोषितो राजन्नुपवासपरायणः ।लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ १६५ ॥

Segmented

ततः कन्याश्रमम् गच्छेन् नियतो ब्रह्मचर्यवान् त्रि-रात्र-उपोषितः राजन्न् उपवास-परायणः लभेत् कन्या-शतम् दिव्यम् ब्रह्म-लोकम् च गच्छति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कन्याश्रमम् कन्याश्रम pos=n,g=m,c=2,n=s
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचर्यवान् ब्रह्मचर्यवत् pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपवास उपवास pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat