Original

यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः ।तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ।सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ १६४ ॥

Segmented

यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः तस्मिंस् तीर्थे नरः स्नात्वा वाजपेय-फलम् लभेत् सारस्वतीम् गतिम् च एव लभते न अत्र संशयः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सारस्वतो सारस्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽङ्गिरास् अङ्गिरस् pos=n,g=m,c=1,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
निधिः निधि pos=n,g=m,c=1,n=s
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
वाजपेय वाजपेय pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
सारस्वतीम् सारस्वत pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s