Original

सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ।सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥ १६२ ॥

Segmented

सोमतीर्थे नरः स्नात्वा तीर्थ-सेवी कुरु-उद्वह सोम-लोकम् अवाप्नोति नरो न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
सोमतीर्थे सोमतीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s