Original

तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ।आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥ १६१ ॥

Segmented

तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् आदित्य-लोकम् व्रजति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
पूजयित्वा पूजय् pos=vi
विभावसुम् विभावसु pos=n,g=m,c=2,n=s
आदित्य आदित्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin