Original

ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् ।स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ॥ १६ ॥

Segmented

ततो जयन्त्या राज-इन्द्र सोमतीर्थम् समाविशेत् स्नात्वा फलम् अवाप्नोति राजसूयस्य मानवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जयन्त्या जयन्ती pos=n,g=f,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सोमतीर्थम् सोमतीर्थ pos=n,g=n,c=2,n=s
समाविशेत् समाविश् pos=v,p=3,n=s,l=vidhilin
स्नात्वा स्ना pos=vi
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
राजसूयस्य राजसूय pos=n,g=m,c=6,n=s
मानवः मानव pos=n,g=m,c=1,n=s