Original

एकरात्रं समासाद्य एकरात्रोषितो नरः ।नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ १५९ ॥

Segmented

एक-रात्रम् समासाद्य एक-रात्र-उषितः नरः नियतः सत्य-वादी च ब्रह्म-लोके महीयते

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
एक एक pos=n,comp=y
रात्र रात्र pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat