Original

इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ।अहोरात्रोपवासेन शक्रलोके महीयते ॥ १५८ ॥

Segmented

इन्द्रमार्गम् समासाद्य तीर्थ-सेवी नर-अधिपैः अहोरात्र-उपवासेन शक्र-लोके महीयते

Analysis

Word Lemma Parse
इन्द्रमार्गम् इन्द्रमार्ग pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अहोरात्र अहोरात्र pos=n,comp=y
उपवासेन उपवास pos=n,g=m,c=3,n=s
शक्र शक्र pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat