Original

सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः ।त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ॥ १५७ ॥

Segmented

सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः त्रि-रात्र-उपोषितः च एव भवेत् तुल्यो नर-अधिपैः

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
बदरान् बदर pos=n,g=m,c=2,n=p
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तुल्यो तुल्य pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s