Original

बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः ।बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ॥ १५६ ॥

Segmented

बदरीपाचनम् गच्छेद् वसिष्ठस्य आश्रमम् ततः बदरम् भक्षयेत् तत्र त्रि-रात्र-उपोषितः नरः

Analysis

Word Lemma Parse
बदरीपाचनम् बदरीपाचन pos=n,g=n,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ततः ततस् pos=i
बदरम् बदर pos=n,g=n,c=2,n=s
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s