Original

ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ॥ १५५ ॥

Segmented

ततः स्थाणुवटम् गच्छेत् त्रिषु लोकेषु विश्रुतम् तत्र स्नात्वा स्थितो रात्रिम् रुद्र-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थाणुवटम् स्थाणुवट pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
रुद्र रुद्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin