Original

आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ।गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् ॥ १५४ ॥

Segmented

आपगायाम् नरः स्नात्वा अर्चयित्वा महेश्वरम् गाणपत्यम् अवाप्नोति कुलम् च उद्धरते स्वकम्

Analysis

Word Lemma Parse
आपगायाम् आपगा pos=n,g=f,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
उद्धरते उद्धृ pos=v,p=3,n=s,l=lat
स्वकम् स्वक pos=a,g=n,c=2,n=s