Original

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ।तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ॥ १५३ ॥

Segmented

गङ्गाह्रदः च तत्र एव कूपः च भरत-ऋषभ तिस्रः कोट्यस् तु तीर्थानाम् तस्मिन् कूपे महीपते तत्र स्नात्वा नरो राजन् स्वर्ग-लोकम् प्रपद्यते

Analysis

Word Lemma Parse
गङ्गाह्रदः गङ्गाह्रद pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
कूपः कूप pos=n,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तिस्रः त्रि pos=n,g=f,c=1,n=p
कोट्यस् कोटि pos=n,g=f,c=1,n=p
तु तु pos=i
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
कूपे कूप pos=n,g=m,c=7,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat