Original

ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप ।पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १५२ ॥

Segmented

ततः स्वस्तिपुरम् गच्छेत् तीर्थ-सेवी नर-अधिपैः पावनम् तीर्थम् आसाद्य तर्पयेत् पितृ-देवताः अग्निष्टोमस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वस्तिपुरम् स्वस्तिपुर pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
पावनम् पावन pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
अग्निष्टोमस्य अग्निष्टोम pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s