Original

तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ ।सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा ॥ १५१ ॥

Segmented

तीर्थे तु सर्व-देवानाम् स्नातः स पुरुष-ऋषभ सर्व-दुःखैः परित्यक्तो द्योतते शशि-वत् सदा

Analysis

Word Lemma Parse
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
दुःखैः दुःख pos=a,g=n,c=3,n=p
परित्यक्तो परित्यज् pos=va,g=m,c=1,n=s,f=part
द्योतते द्युत् pos=v,p=3,n=s,l=lat
शशि शशिन् pos=n,comp=y
वत् वत् pos=i
सदा सदा pos=i