Original

नारायणं चाभिगम्य पद्मनाभमरिंदमम् ।शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ १५० ॥

Segmented

नारायणम् च अभिगम्य पद्मनाभम् अरिंदमम् शोभमानो महा-राज विष्णु-लोकम् प्रपद्यते

Analysis

Word Lemma Parse
नारायणम् नारायण pos=n,g=m,c=2,n=s
pos=i
अभिगम्य अभिगम् pos=vi
पद्मनाभम् पद्मनाभ pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
शोभमानो शुभ् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat