Original

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् ।तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ॥ १५ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ वाराहम् तीर्थम् उत्तमम् विष्णुः वाराह-रूपेण पूर्वम् यत्र स्थितो ऽभवत् तत्र स्नात्वा नर-व्याघ्र अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
वाराहम् वाराह pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वाराह वाराह pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
पूर्वम् पूर्वम् pos=i
यत्र यत्र pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin