Original

तत्रैव च महाराज विश्वेश्वरमुमापतिम् ।अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ १४९ ॥

Segmented

तत्र एव च महा-राज विश्वेश्वरम् उमापतिम् अभिगम्य महादेवम् मुच्यते सर्व-किल्बिषैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विश्वेश्वरम् विश्वेश्वर pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=m,c=3,n=p