Original

सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह ।अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥ १४८ ॥

Segmented

सांनिध्यम् च एव राज-इन्द्र रुद्रपत्न्याः कुरु-उद्वह अभिगम्य च ताम् देवीम् न दुर्गतिम् अवाप्नुयात्

Analysis

Word Lemma Parse
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रुद्रपत्न्याः रुद्रपत्नी pos=n,g=f,c=6,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
अभिगम्य अभिगम् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin