Original

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ।स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥ १४५ ॥

Segmented

स्वर्गद्वारम् ततो गच्छेन् नियतो नियमित-अशनः स्वर्ग-लोकम् अवाप्नोति ब्रह्म-लोकम् च गच्छति

Analysis

Word Lemma Parse
स्वर्गद्वारम् स्वर्गद्वार pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat