Original

औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ।सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥ १४४ ॥

Segmented

औजसस्य तु पूर्वेण कुरुतीर्थम् कुरु-उद्वह कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जित-इन्द्रियः सर्व-पाप-विशुद्ध-आत्मा कुरु-लोकम् प्रपद्यते

Analysis

Word Lemma Parse
औजसस्य औजस pos=n,g=n,c=6,n=s
तु तु pos=i
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
कुरुतीर्थम् कुरुतीर्थ pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
कुरुतीर्थे कुरुतीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat