Original

औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा ।यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ।सेनापत्येन देवानामभिषिक्तो गुहस्तदा ॥ १४३ ॥

Segmented

औजसम् वरुणम् तीर्थम् दीप्यते स्वेन तेजसा यत्र ब्रह्म-आदिभिः देवैः ऋषिभिः च तपोधनैः सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा

Analysis

Word Lemma Parse
औजसम् औजस pos=n,g=n,c=2,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
गुहस् गुह pos=n,g=m,c=1,n=s
तदा तदा pos=i