Original

यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः ।तमर्चयित्वा देवेशं गमनादेव सिध्यति ॥ १४२ ॥

Segmented

यत्र योग-ईश्वरः स्थाणुः स्वयम् एव वृषध्वजः तम् अर्चयित्वा देवेशम् गमनाद् एव सिध्यति

Analysis

Word Lemma Parse
यत्र यत्र pos=i
योग योग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्चयित्वा अर्चय् pos=vi
देवेशम् देवेश pos=n,g=m,c=2,n=s
गमनाद् गमन pos=n,g=n,c=5,n=s
एव एव pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat