Original

ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ।पुण्येन महता युक्तः सतां लोके महीयते ॥ १४१ ॥

Segmented

ततः पञ्चवटम् गत्वा ब्रह्मचारी जित-इन्द्रियः पुण्येन महता युक्तः सताम् लोके महीयते

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चवटम् पञ्चवटी pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पुण्येन पुण्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat