Original

ततः पञ्चनदं गत्वा नियतो नियताशनः ।कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।अश्विनोस्तीर्थमासाद्य रूपवानभिजायते ॥ १४ ॥

Segmented

ततः पञ्चनदम् गत्वा नियतो नियमित-अशनः कोटितीर्थम् उपस्पृश्य हयमेध-फलम् लभेत् अश्विनोस् तीर्थम् आसाद्य रूपवान् अभिजायते

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चनदम् पञ्चनद pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
कोटितीर्थम् कोटितीर्थ pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
हयमेध हयमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
अश्विनोस् अश्विन् pos=n,g=m,c=6,n=d
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat