Original

ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ १३९ ॥

Segmented

ततो गच्छेत राज-इन्द्र रेणुकातीर्थम् उत्तमम् तत्र अभिषेकम् कुर्वीत पितृ-देव-अर्चने रतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रेणुकातीर्थम् रेणुकातीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part