Original

उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् ।दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ॥ १३८ ॥

Segmented

उभयोः हि नरः स्नात्वा गो सहस्र-फलम् लभेत् दानम् वा अपि उपवासः वा सहस्र-गुणितम् भवेत्

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=n,c=7,n=d
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
दानम् दान pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
उपवासः उपवास pos=n,g=m,c=1,n=s
वा वा pos=i
सहस्र सहस्र pos=n,comp=y
गुणितम् गुणय् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin