Original

ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ।साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥ १३७ ॥

Segmented

ततो गच्छेत राज-इन्द्र तीर्थम् शत-सहस्रकम् साहस्रकम् च तत्र एव द्वे तीर्थे लोक-विश्रुते

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
सहस्रकम् सहस्रक pos=n,g=n,c=2,n=s
साहस्रकम् साहस्रक pos=n,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
द्वे द्वि pos=n,g=n,c=1,n=d
तीर्थे तीर्थ pos=n,g=n,c=1,n=d
लोक लोक pos=n,comp=y
विश्रुते विश्रु pos=va,g=n,c=1,n=d,f=part