Original

समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ।येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् ।फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥ १३६ ॥

Segmented

समुद्राः च अपि चत्वारः समानीताः च दर्भिणा येषु स्नातो नर-व्याघ्र न दुर्गतिम् अवाप्नुयात् फलानि गो सहस्रानाम् चतुर्णाम् विन्दते च सः

Analysis

Word Lemma Parse
समुद्राः समुद्र pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
समानीताः समानी pos=va,g=m,c=1,n=p,f=part
pos=i
दर्भिणा दर्भिन् pos=n,g=m,c=3,n=s
येषु यद् pos=n,g=m,c=7,n=p
स्नातो स्ना pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
फलानि फल pos=n,g=n,c=2,n=p
गो गो pos=i
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
विन्दते विद् pos=v,p=3,n=s,l=lat
pos=i
सः तद् pos=n,g=m,c=1,n=s