Original

क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ।चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने ॥ १३५ ॥

Segmented

क्रिया-मन्त्र-विहीनः ऽपि तत्र स्नात्वा नर-ऋषभ चरित-व्रतः भवेद् विप्रो दृष्टम् एतत् पुरातने

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
विप्रो विप्र pos=n,g=m,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातने पुरातन pos=n,g=n,c=7,n=s