Original

व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ।क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ॥ १३४ ॥

Segmented

व्रत-उपनयन वा उपवासेन वा द्विजः क्रिया-मन्त्रैः च संयुक्तो ब्राह्मणः स्यात् न संशयः

Analysis

Word Lemma Parse
व्रत व्रत pos=n,comp=y
उपनयन उपनयन pos=n,g=n,c=3,n=d
वा वा pos=i
उपवासेन उपवास pos=n,g=m,c=3,n=s
वा वा pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s