Original

आसप्तमं कुलं चैव पुनाति भरतर्षभ ।अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ।विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥ १३३ ॥

Segmented

आसप्तमम् कुलम् च एव पुनाति भरत-ऋषभ अवतीर्णम् च तत्र एव तीर्थम् कुरु-कुल-उद्वह विप्राणाम् अनुकम्पा-अर्थम् दर्भिणा निर्मितम् पुरा

Analysis

Word Lemma Parse
आसप्तमम् आसप्तम pos=a,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पुनाति पू pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अवतीर्णम् अवतृ pos=va,g=n,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दर्भिणा दर्भिन् pos=n,g=m,c=3,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i