Original

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ १३२ ॥

Segmented

त्रि-रात्र-उपोषितः स्नात्वा मुच्यते ब्रह्महत्यया अग्निष्टोम-अतिरात्राभ्याम् फलम् विन्दति मानवः

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
स्नात्वा स्ना pos=vi
मुच्यते मुच् pos=v,p=3,n=s,l=lat
ब्रह्महत्यया ब्रह्महत्या pos=n,g=f,c=3,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
अतिरात्राभ्याम् अतिरात्र pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s