Original

ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् ।सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ॥ १३१ ॥

Segmented

ततो गच्छेत् नर-श्रेष्ठ तीर्थम् देव्या यथाक्रमम् सरस्वत्या अरुणायाः च संगमम् लोक-विश्रुतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
देव्या देवी pos=n,g=f,c=6,n=s
यथाक्रमम् यथाक्रमम् pos=i
सरस्वत्या सरस्वती pos=n,g=f,c=3,n=s
अरुणायाः अरुणा pos=n,g=f,c=6,n=s
pos=i
संगमम् संगम pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part