Original

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ १३० ॥

Segmented

मधुस्रवम् च तत्र एव तीर्थम् भरत-सत्तम तत्र स्नात्वा नरो राजन् गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
मधुस्रवम् मधुस्रव pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin