Original

पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम ।एतन्मेध्यं पवित्रं च पावनं च न संशयः ॥ १२८ ॥

Segmented

पृथूदकात् पुण्यतमम् न अन्यत् तीर्थम् नर-उत्तम एतन् मेध्यम् पवित्रम् च पावनम् च न संशयः

Analysis

Word Lemma Parse
पृथूदकात् पृथूदक pos=n,g=n,c=5,n=s
पुण्यतमम् पुण्यतम pos=a,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
मेध्यम् मेध्य pos=a,g=n,c=1,n=s
पवित्रम् पवित्र pos=a,g=n,c=1,n=s
pos=i
पावनम् पावन pos=a,g=n,c=1,n=s
pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s