Original

गीतं सनत्कुमारेण व्यासेन च महात्मना ।वेदे च नियतं राजनभिगच्छेत्पृथूदकम् ॥ १२७ ॥

Segmented

गीतम् सनत्कुमारेण व्यासेन च महात्मना वेदे च नियतम् राजन् अभिगच्छेत् पृथूदकम्

Analysis

Word Lemma Parse
गीतम् गा pos=va,g=n,c=2,n=s,f=part
सनत्कुमारेण सनत्कुमार pos=n,g=m,c=3,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
अभिगच्छेत् अभिगम् pos=v,p=3,n=s,l=vidhilin
पृथूदकम् पृथूदक pos=n,g=n,c=2,n=s