Original

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥ १२६ ॥

Segmented

उत्तमे सर्व-तीर्थानाम् यस् त्यजेद् आत्मनस् तनुम् पृथूदके जप्य-परः न एनम् श्वोमरणम् तपेत्

Analysis

Word Lemma Parse
उत्तमे उत्तम pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
यस् यद् pos=n,g=m,c=1,n=s
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
आत्मनस् आत्मन् pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
पृथूदके पृथूदक pos=n,g=n,c=7,n=s
जप्य जप्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
श्वोमरणम् श्वोमरण pos=n,g=n,c=1,n=s
तपेत् तप् pos=v,p=3,n=s,l=vidhilin