Original

तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत ।अश्वमेधफलं चापि स्वर्गलोकं च गच्छति ॥ १२४ ॥

Segmented

तत् सर्वम् नश्यते तस्य स्नात-मात्रस्य भारत अश्वमेध-फलम् च अपि स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
नश्यते नश् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
स्नात स्ना pos=va,comp=y,f=part
मात्रस्य मात्र pos=n,g=m,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat