Original

अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ॥ १२३ ॥

Segmented

अज्ञानात् ज्ञानतस् वा अपि स्त्रिया वा पुरुषेण वा यत् किंचिद् अशुभम् कर्म कृतम् मानुष-बुद्धिना

Analysis

Word Lemma Parse
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
ज्ञानतस् ज्ञानतस् pos=i
वा वा pos=i
अपि अपि pos=i
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
वा वा pos=i
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
वा वा pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अशुभम् अशुभ pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मानुष मानुष pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s