Original

ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ १२२ ॥

Segmented

ततो गच्छेत राज-इन्द्र तीर्थम् त्रैलोक्य-विश्रुतम् पृथूदकम् इति ख्यातम् कार्त्तिकेयस्य वै नृप तत्र अभिषेकम् कुर्वीत पितृ-देव-अर्चने रतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
पृथूदकम् पृथूदक pos=n,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
कार्त्तिकेयस्य कार्त्तिकेय pos=n,g=m,c=6,n=s
वै वै pos=i
नृप नृप pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part