Original

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ।पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ १२१ ॥

Segmented

ब्रह्म-योनिम् समासाद्य शुचिः प्रयत-मानसः तत्र स्नात्वा नर-व्याघ्र ब्रह्म-लोकम् प्रपद्यते पुनात्य् आसप्तमम् च एव कुलम् न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिम् योनि pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
पुनात्य् पू pos=v,p=3,n=s,l=lat
आसप्तमम् आसप्तम pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s