Original

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥ १२० ॥

Segmented

विश्वामित्रस्य तत्र एव तीर्थम् भरत-सत्तम तत्र स्नात्वा महा-राज ब्राह्मण्यम् अभिजायते

Analysis

Word Lemma Parse
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat