Original

अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ ।अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ ११९ ॥

Segmented

अग्नितीर्थम् ततो गच्छेत् तत्र स्नात्वा नर-ऋषभ अग्नि-लोकम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
अग्नितीर्थम् अग्नितीर्थ pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अग्नि अग्नि pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin