Original

कपालमोचनं तीर्थं सर्वपापप्रमोचनम् ।तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ ११८ ॥

Segmented

कपालमोचनम् तीर्थम् सर्व-पाप-प्रमोचनम् तत्र स्नात्वा नर-व्याघ्र सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
कपालमोचनम् कपालमोचन pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat