Original

कार्त्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत ।सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥ ११७ ॥

Segmented

कार्तिकेयः च भगवांस् त्रिसंध्यम् किल भारत सांनिध्यम् अकरोत् तत्र भार्गव-प्रिय-काम्या

Analysis

Word Lemma Parse
कार्तिकेयः कार्त्तिकेय pos=n,g=m,c=1,n=s
pos=i
भगवांस् भगवत् pos=a,g=m,c=1,n=s
त्रिसंध्यम् त्रिसंध्य pos=n,g=n,c=2,n=s
किल किल pos=i
भारत भारत pos=a,g=m,c=8,n=s
सांनिध्यम् सांनिध्य pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
भार्गव भार्गव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s