Original

ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ११६ ॥

Segmented

ततस् तु औशनसम् गच्छेत् त्रिषु लोकेषु विश्रुतम् यत्र ब्रह्म-आदयः देवा ऋषयः च तपोधनाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
औशनसम् औशनस pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p