Original

न तेषां दुर्लभं किंचिदिह लोके परत्र च ।सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥ ११५ ॥

Segmented

न तेषाम् दुर्लभम् किंचिद् इह लोके परत्र च सारस्वतम् च ते लोकम् गमिष्यन्ति न संशयः

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i
सारस्वतम् सारस्वत pos=a,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s