Original

आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने ।सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ॥ ११४ ॥

Segmented

आश्रमे च इह वत्स्यामि त्वया सार्धम् महा-मुने सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्

Analysis

Word Lemma Parse
आश्रमे आश्रम pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
सप्तसारस्वते सप्तसारस्वत pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
अर्चयिष्यन्ति अर्चय् pos=v,p=3,n=p,l=lrt
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s