Original

पुलस्त्य उवाच ।ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ।तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥ ११३ ॥

Segmented

पुलस्त्य उवाच ततो देवः प्रहृः-आत्मा ब्रह्मर्षिम् इदम् अब्रवीत् तपस् ते वर्धताम् विप्र मद्-प्रसादात् सहस्रधा

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवः देव pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तपस् तपस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्धताम् वृध् pos=v,p=3,n=s,l=lot
विप्र विप्र pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सहस्रधा सहस्रधा pos=i