Original

ऋषिरुवाच ।त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ॥ ११२ ॥

Segmented

ऋषिः उवाच त्वद्-प्रसादात् महादेव तपो मे न क्षरेत वै

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महादेव महादेव pos=n,g=m,c=8,n=s
तपो तपस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
क्षरेत क्षर् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i